Original

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥ ३१ ॥

Segmented

ततस् तु दुर्मदः च एव दुष्कर्णः च ते आत्मजौ रथम् एकम् समारुह्य भीमम् बाणैः अविध्यताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
दुर्मदः दुर्मद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दुष्कर्णः दुष्कर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
रथम् रथ pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
अविध्यताम् व्यध् pos=v,p=3,n=d,l=lan