Original

तावेकरथमारूढौ भ्रातरौ परतापनौ ।संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ।यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥ ३० ॥

Segmented

तौ एक-रथम् आरूढौ भ्रातरौ पर-तापनौ संग्राम-शिरसः मध्ये भीमम् द्वौ अभ्यधावताम् यथा अम्बु-पति-मित्रौ हि तारकम् दैत्य-सत्तमम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आरूढौ आरुह् pos=va,g=m,c=1,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
पर पर pos=n,comp=y
तापनौ तापन pos=a,g=m,c=1,n=d
संग्राम संग्राम pos=n,comp=y
शिरसः शिरस् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan
यथा यथा pos=i
अम्बु अम्बु pos=n,comp=y
पति पति pos=n,comp=y
मित्रौ मित्र pos=n,g=m,c=1,n=d
हि हि pos=i
तारकम् तारक pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s