Original

निहते सैन्धवे वीरे भूरिश्रवसि चैव हि ।यदभ्यगान्महातेजाः पाञ्चालानपराजितः ॥ ३ ॥

Segmented

निहते सैन्धवे वीरे भूरिश्रवसि च एव हि यद् अभ्यगात् महा-तेजाः पाञ्चालान् अपराजितः

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
वीरे वीर pos=n,g=m,c=7,n=s
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
हि हि pos=i
यद् यत् pos=i
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s