Original

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ।दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ॥ २९ ॥

Segmented

दुर्मदस्य ततो भीमः प्रहसन्न् इव संयुगे सारथिम् च हयान् च एव शरैः निन्ये यम-क्षयम् दुर्मदः तु ततो यानम् दुष्कर्णस्य अवपुप्लुवे

Analysis

Word Lemma Parse
दुर्मदस्य दुर्मद pos=n,g=m,c=6,n=s
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
दुर्मदः दुर्मद pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
यानम् यान pos=n,g=n,c=2,n=s
दुष्कर्णस्य दुष्कर्ण pos=n,g=m,c=6,n=s
अवपुप्लुवे अवप्लु pos=v,p=3,n=s,l=lit