Original

ततस्तव सुता राजन्भीमस्य रथमाव्रजन् ।महता शरवर्षेण छादयन्तो वृकोदरम् ॥ २८ ॥

Segmented

ततस् ते सुता राजन् भीमस्य रथम् आव्रजन् महता शर-वर्षेण छादयन्तो वृकोदरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आव्रजन् आव्रज् pos=v,p=3,n=p,l=lan
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयन्तो छादय् pos=va,g=m,c=1,n=p,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s