Original

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥ २६ ॥

Segmented

कर्णः तु पाण्डवे शक्तिम् काञ्चनीम् समवासृजत् ततस् ताम् एव जग्राह प्रहसन् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
समवासृजत् समवसृज् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s