Original

जयरातमथाक्षिप्य नदन्सव्येन पाणिना ।तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ॥ २५ ॥

Segmented

जयरातम् अथ आक्षिप्य नदन् सव्येन पाणिना तलेन नाशयामास कर्णस्य एव अग्रतस् स्थितम्

Analysis

Word Lemma Parse
जयरातम् जयरात pos=n,g=m,c=2,n=s
अथ अथ pos=i
आक्षिप्य आक्षिप् pos=vi
नदन् नद् pos=va,g=m,c=1,n=s,f=part
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
तलेन तल pos=n,g=n,c=3,n=s
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
एव एव pos=i
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part