Original

तं निहत्य महाराज भीमसेनो महाबलः ।जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥ २४ ॥

Segmented

तम् निहत्य महा-राज भीमसेनो महा-बलः जयरात-रथम् प्राप्य मुहुः सिंह इव अनदत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
जयरात जयरात pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
मुहुः मुहुर् pos=i
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan