Original

तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः ।ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥ २२ ॥

Segmented

तम् कर्णो भ्रातरः च अस्य न अमृष्यन्त महा-रथाः ते भीमसेनम् नाराचैः जघ्नुः आशीविष-उपमैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p