Original

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥ २१ ॥

Segmented

तस्य मुष्टि-हतस्य आजौ पाण्डवेन बलीयसा सर्वाणि अस्थीनि सहसा प्रापतन् वै पृथक् पृथक्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मुष्टि मुष्टि pos=n,comp=y
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अस्थीनि अस्थि pos=n,g=n,c=1,n=p
सहसा सहसा pos=i
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
वै वै pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i