Original

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ॥ २० ॥

Segmented

कलिङ्गानाम् तु तम् शूरम् क्रुद्धम् क्रुद्धो वृकोदरः रथाद् रथम् अभिद्रुत्य मुष्टिना अभिजघान ह

Analysis

Word Lemma Parse
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
pos=i