Original

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥ २ ॥

Segmented

दुर्योधनम् तथा पुत्रम् उक्त्वा शास्त्र-अतिगम् मम यत् प्राविशद् अमेय-आत्मा किम् पार्थः प्रत्यपद्यत

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तथा तथा pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
शास्त्र शास्त्र pos=n,comp=y
अतिगम् अतिग pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यत् pos=i
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan