Original

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ॥ १९ ॥

Segmented

स भीमम् पञ्चभिः विद्ध्वा पुनः विव्याध सप्तभिः विशोकम् त्रिभिः आजघ्ने ध्वजम् एकेन पत्रिणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
विशोकम् विशोक pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s