Original

कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे ।पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥ १८ ॥

Segmented

कलिङ्गानाम् च सैन्येन कलिङ्गस्य सुतो रणे पूर्वम् पितृ-वधात् क्रुद्धो भीमसेनम् उपाद्रवत्

Analysis

Word Lemma Parse
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
कलिङ्गस्य कलिङ्ग pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
पितृ पितृ pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan