Original

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ १७ ॥

Segmented

तस्य द्रोणो हयान् हत्वा सारथिम् च महात्मनः अथ अस्य स शिरस्त्राणम् शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan