Original

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ॥ १६ ॥

Segmented

तम् शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः सारथिम् च अस्य भल्लेन स्मयमानो न्यपातयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan