Original

तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् ।विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ॥ १५ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य पाण्डवानाम् महा-रथम् विव्याध दशभिः द्रोणः सर्व-पारशवैः शरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पारशवैः पारशव pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p