Original

प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् ।अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् ॥ १४ ॥

Segmented

प्रमथ्नन्तम् तदा वीरम् भारद्वाजम् महा-रथम् अभ्यवर्तत संक्रुद्धः शिबी राजन् प्रतापवान्

Analysis

Word Lemma Parse
प्रमथ्नन्तम् प्रमथ् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शिबी शिबि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s