Original

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।तान्सर्वान्प्रेषयामास परलोकाय भारत ॥ १३ ॥

Segmented

तस्य प्रमुखतो राजन् ये ऽवर्तन्त महा-रथाः तान् सर्वान् प्रेषयामास पर-लोकाय भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रमुखतो प्रमुखतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽवर्तन्त वृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s