Original

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ॥ १२ ॥

Segmented

ततो द्रोणः केकयान् च धृष्टद्युम्नस्य च आत्मजान् प्रेषयत् मृत्यु-लोकाय सर्वान् इषुभिः आशुगैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
प्रेषयत् प्रेषय् pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p