Original

संजय उवाच ।रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ॥ ११ ॥

Segmented

संजय उवाच रात्रि-युद्धे तदा राजन् वर्तमाने सु दारुणे द्रोणम् अभ्यद्रवन् रात्रौ पाण्डवाः सह सैनिकाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रात्रि रात्रि pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रात्रौ रात्रि pos=n,g=f,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p