Original

कथमेषां तदा तत्र पार्थानामपलायिनाम् ।प्रकाशमभवद्रात्रौ कथं कुरुषु संजय ॥ १० ॥

Segmented

कथम् एषाम् तदा तत्र पार्थानाम् अपलायिनाम् प्रकाशम् अभवद् रात्रौ कथम् कुरुषु संजय

Analysis

Word Lemma Parse
कथम् कथम् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
तदा तदा pos=i
तत्र तत्र pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
अपलायिनाम् अपलायिन् pos=a,g=m,c=6,n=p
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
रात्रौ रात्रि pos=n,g=f,c=7,n=s
कथम् कथम् pos=i
कुरुषु कुरु pos=n,g=m,c=7,n=p
संजय संजय pos=n,g=m,c=1,n=s