Original

धृतराष्ट्र उवाच ।तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तस्मिन् प्रविष्टे दुर्धर्षे सृञ्जयान् अमित-ओजस् अमृष्यमाणे संरब्धे का वो ऽभूद् वै मतिः तदा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=7,n=s
अमृष्यमाणे अमृष्यमाण pos=a,g=m,c=7,n=s
संरब्धे संरभ् pos=va,g=m,c=7,n=s,f=part
का pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
ऽभूद् भू pos=v,p=3,n=s,l=lun
वै वै pos=i
मतिः मति pos=n,g=f,c=1,n=s
तदा तदा pos=i