Original

अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् ।बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ॥ ९ ॥

Segmented

अमर्ष-वेग-प्रभवाम् क्रव्याद-गण-संकुलाम् बल-ओघैः सर्वतः पूर्णाम् वीर-वृक्ष-अपहारिन्

Analysis

Word Lemma Parse
अमर्ष अमर्ष pos=n,comp=y
वेग वेग pos=n,comp=y
प्रभवाम् प्रभव pos=n,g=f,c=2,n=s
क्रव्याद क्रव्याद pos=n,comp=y
गण गण pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
बल बल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
वीर वीर pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=f,c=2,n=s