Original

तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् ।आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ८० ॥

Segmented

तेषाम् च प्रियम् अन्विच्छन् सूतस्य च पराभवात् आर्तायनिः अमित्र-घ्नः क्रुद्धः सौभद्रम् अभ्ययात्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रियम् प्रिय pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
सूतस्य सूत pos=n,g=m,c=6,n=s
pos=i
पराभवात् पराभव pos=n,g=m,c=5,n=s
आर्तायनिः आर्तायनि pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan