Original

स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः ।युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ॥ ८ ॥

Segmented

स वीरः सत्यवान् प्राज्ञो धर्म-नित्यः सु दारुणः युग-अन्त-काले यन्ता इव रौद्राम् प्रास्कन्दयत् नदीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सत्यवान् सत्यवत् pos=a,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
इव इव pos=i
रौद्राम् रौद्र pos=a,g=f,c=2,n=s
प्रास्कन्दयत् प्रस्कन्दय् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s