Original

अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ ७९ ॥

Segmented

अथ एनम् सहसा सर्वे समन्तात् निशितैः शरैः अभ्याकिरन् महा-राज जलदा इव पर्वतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभ्याकिरन् अभ्याकृ pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s