Original

बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ।प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ।तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ ७८ ॥

Segmented

बाण-शब्दाः च विविधाः सिंहनादाः च पुष्कलाः प्रादुरासन् हर्षयन्तः सौभद्रम् अपलायिनम् तत् न अमृष्यन्त पुत्राः ते शत्रोः विजय-लक्षणम्

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
विविधाः विविध pos=a,g=m,c=1,n=p
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
हर्षयन्तः हर्षय् pos=va,g=m,c=1,n=p,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विजय विजय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s