Original

ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ।यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ॥ ७७ ॥

Segmented

ततो विराट-द्रुपदौ धृष्टकेतुः युधिष्ठिरः सात्यकिः केकया भीमो धृष्टद्युम्न-शिखण्डिनौ यमौ च द्रौपदेयाः च साधु साधु इति चुक्रुशुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
केकया केकय pos=n,g=m,c=1,n=p
भीमो भीम pos=n,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit