Original

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ ७६ ॥

Segmented

सा तस्य रथम् आसाद्य निर्मुक्त-भुजग-उपमा जघान सूतम् शल्यस्य रथात् च एनम् अपातयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
भुजग भुजग pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सूतम् सूत pos=n,g=m,c=2,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
रथात् रथ pos=n,g=m,c=5,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan