Original

ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ॥ ७५ ॥

Segmented

ततस् ताम् एव शल्यस्य सौभद्रः पर-वीर-हा मुमोच भुज-वीर्येण वैडूर्य-विकृत-अजिराम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
शल्यस्य शल्य pos=n,g=m,c=6,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
भुज भुज pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
वैडूर्य वैडूर्य pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
अजिराम् अजिर pos=n,g=f,c=2,n=s