Original

तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः ।सहिताः सर्वराजानः सिंहनादमथानदन् ॥ ७४ ॥

Segmented

तस्य लाघवम् आज्ञाय सत्त्वम् च अमित-तेजसः सहिताः सर्व-राजानः सिंहनादम् अथ अनदन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan