Original

तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् ।वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ ७३ ॥

Segmented

ताम् अवप्लुत्य जग्राह स कोशम् च अकरोत् असिम् वैनतेयो यथा कार्ष्णिः पतन्तम् उरग-उत्तमम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अवप्लुत्य अवप्लु pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
असिम् असि pos=n,g=m,c=2,n=s
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
यथा यथा pos=i
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
उरग उरग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s