Original

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ ७२ ॥

Segmented

तस्य सर्व-आयसीम् शक्तिम् शल्यः कनक-भूषणाम् चिक्षेप समरे घोराम् दीप्ताम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
आयसीम् आयस pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i