Original

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ ७१ ॥

Segmented

सिन्धु-राजम् परित्यज्य सौभद्रः पर-वीर-हा तापयामास तत् सैन्यम् भुवनम् भास्करो यथा

Analysis

Word Lemma Parse
सिन्धु सिन्धु pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तापयामास तापय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
भुवनम् भुवन pos=n,g=n,c=2,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
यथा यथा pos=i