Original

ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः ।ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ ७० ॥

Segmented

ततस् चर्म च खड्गम् च समुत्क्षिप्य महा-बलः ननाद अर्जुन-दायादः प्रेक्षमाणो जयद्रथम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
समुत्क्षिप्य समुत्क्षिप् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
अर्जुन अर्जुन pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s