Original

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ॥ ७ ॥

Segmented

तस्य विद्युद् इव अभ्रेषु चापम् हेम-परिष्कृतम् भ्रमद् रथ-अम्बुदे तस्मिन् दृश्यते स्म पुनः पुनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
चापम् चाप pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=1,n=s,f=part
भ्रमद् भ्रम् pos=va,g=n,c=1,n=s,f=part
रथ रथ pos=n,comp=y
अम्बुदे अम्बुद pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i