Original

तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ६९ ॥

Segmented

तम् कार्ष्णिम् समरात् मुक्तम् आस्थितम् रथम् उत्तमम् सहिताः सर्व-राजानः परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
समरात् समर pos=n,g=m,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i