Original

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ ६८ ॥

Segmented

भग्नम् आज्ञाय निस्त्रिंशम् अवप्लुत्य पदानि षट् सो ऽदृश्यत निमेषेण स्व-रथम् पुनः आस्थितः

Analysis

Word Lemma Parse
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
अवप्लुत्य अवप्लु pos=vi
पदानि पद pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
निमेषेण निमेष pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part