Original

रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ ६७ ॥

Segmented

रुक्म-पक्ष-अन्तरे सक्तः तस्मिन् चर्मणि भास्वरे सिन्धु-राज-बल-उद्धूतः सो ऽभज्यत महान् असिः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
भास्वरे भास्वर pos=a,g=n,c=7,n=s
सिन्धु सिन्धु pos=n,comp=y
राज राजन् pos=n,comp=y
बल बल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
असिः असि pos=n,g=m,c=1,n=s