Original

ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः ।शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ ६६ ॥

Segmented

ततो विक्षिपतः खड्गम् सौभद्रस्य यशस्विनः शरावरण-पक्ष-अन्ते प्रजहार जयद्रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विक्षिपतः विक्षिप् pos=va,g=m,c=6,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
शरावरण शरावरण pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s