Original

संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः ।न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ ६३ ॥

Segmented

सम्पातेषु अभिपातेषु निपातेषु असि-चर्मन् न तयोः अन्तरम् कश्चिद् ददर्श नर-सिंहयोः

Analysis

Word Lemma Parse
सम्पातेषु सम्पात pos=n,g=m,c=7,n=p
अभिपातेषु अभिपात pos=n,g=m,c=7,n=p
निपातेषु निपात pos=n,g=m,c=7,n=p
असि असि pos=n,comp=y
चर्मन् चर्मन् pos=n,g=n,c=6,n=d
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d