Original

तौ परस्परमासाद्य खड्गदन्तनखायुधौ ।हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव ॥ ६२ ॥

Segmented

तौ परस्परम् आसाद्य खड्ग-दन्त-नख-आयुधौ हृष्ट-वत् सम्प्रजह्राते व्याघ्र-केसरिनः इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
खड्ग खड्ग pos=n,comp=y
दन्त दन्त pos=n,comp=y
नख नख pos=n,comp=y
आयुधौ आयुध pos=n,g=m,c=1,n=d
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i
सम्प्रजह्राते सम्प्रहृ pos=v,p=3,n=d,l=lit
व्याघ्र व्याघ्र pos=n,comp=y
केसरिनः केसरिन् pos=n,g=m,c=1,n=d
इव इव pos=i