Original

वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ ६१ ॥

Segmented

वृद्धक्षत्रस्य दायादम् पितुः अत्यन्त-वैरिणम् ससार अभिमुखः शूरः शार्दूल इव कुञ्जरम्

Analysis

Word Lemma Parse
वृद्धक्षत्रस्य वृद्धक्षत्र pos=n,g=m,c=6,n=s
दायादम् दायाद pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
ससार सृ pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s