Original

स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः ।तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ॥ ६० ॥

Segmented

स दर्शयित्वा सैन्यानाम् स्व-बाहु-बलम् आत्मनः तम् उद्यम्य महा-खड्गम् चर्म च अथ पुनः बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्शयित्वा दर्शय् pos=vi
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
महा महत् pos=a,comp=y
खड्गम् खड्ग pos=n,g=m,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
अथ अथ pos=i
पुनः पुनर् pos=i
बली बलिन् pos=a,g=m,c=1,n=s