Original

व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः ।वर्धयामास संत्रासं शात्रवाणाममानुषम् ॥ ६ ॥

Segmented

व्यचरत् स तदा राजन् सेनाम् विक्षोभयन् प्रभुः वर्धयामास संत्रासम् शात्रवाणाम् अमानुषम्

Analysis

Word Lemma Parse
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
विक्षोभयन् विक्षोभय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s
वर्धयामास वर्धय् pos=v,p=3,n=s,l=lit
संत्रासम् संत्रास pos=n,g=m,c=2,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
अमानुषम् अमानुष pos=a,g=m,c=2,n=s