Original

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥ ५८ ॥

Segmented

ततः सैन्धवम् आलोक्य कार्ष्णिः उत्सृज्य पौरवम् उत्पपात रथात् तूर्णम् श्येन-वत् निपपात च

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
उत्सृज्य उत्सृज् pos=vi
पौरवम् पौरव pos=n,g=m,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i