Original

स बर्हिणमहावाजं किङ्किणीशतजालवत् ।चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥ ५७ ॥

Segmented

स बर्हिण-महा-वाजम् किङ्किणी-शत-जालवत् चर्म च आदाय खड्गम् च नदन् पर्यपतद् रथात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बर्हिण बर्हिण pos=n,comp=y
महा महत् pos=a,comp=y
वाजम् वाज pos=n,g=n,c=2,n=s
किङ्किणी किङ्किणी pos=n,comp=y
शत शत pos=n,comp=y
जालवत् जालवत् pos=a,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
आदाय आदा pos=vi
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
नदन् नद् pos=va,g=m,c=1,n=s,f=part
पर्यपतद् परिपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s