Original

तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः ।उक्षाणमिव सिंहेन पात्यमानमचेतनम् ॥ ५५ ॥

Segmented

तम् आकलित-केशान्तम् ददृशुः सर्व-पार्थिवाः उक्षाणम् इव सिंहेन पात्यमानम् अचेतनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आकलित आकलय् pos=va,comp=y,f=part
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
उक्षाणम् उक्षन् pos=n,g=m,c=2,n=s
इव इव pos=i
सिंहेन सिंह pos=n,g=m,c=3,n=s
पात्यमानम् पातय् pos=va,g=m,c=2,n=s,f=part
अचेतनम् अचेतन pos=a,g=m,c=2,n=s