Original

जघानास्य पदा सूतमसिनापातयद्ध्वजम् ।विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ ५४ ॥

Segmented

जघान अस्य पदा सूतम् असिना अपातयत् ध्वजम् विक्षोभ्य अम्भोनिधिम् तार्क्ष्यः तम् नागम् इव च अक्षिपत्

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
पदा पद् pos=n,g=m,c=3,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
असिना असि pos=n,g=m,c=3,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
विक्षोभ्य विक्षोभय् pos=vi
अम्भोनिधिम् अम्भोनिधि pos=n,g=m,c=2,n=s
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
इव इव pos=i
pos=i
अक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan